ये नाम केचिदिह नः प्रथयन्ति अवज्ञां
जानन्ति ते किमपि तान्प्रति नैष यत्नः ।
उत्पत्स्यते तु मम कोऽपि समानधर्मा
कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥
ye nāma kecid iha naḥ prathayanti avajñāṁ
jānanti te kim api tān prati naiṣa yatnaḥ |
utpatsyate tu mama ko’pi samāna-dharmā
kālo hy ayaṁ niravadhir vipulā ca pṛthvī ||
(Bhavabhūti’s Mālāti-mādhava: 1.8)
“Some may deride me. What do they know? This work [i.e., this book] is not for them. Someone of similar nature to me [i.e., an appreciator of my work], however, will come along [some day], since time is endless and this earth is vast.”