भक्तिर्यथा हरौ मेऽस्ति तद्वन्निष्ठा गुरौ यदि ।
ममास्ति तेन सत्येन स्वं दर्शयतु हरिः ॥

bhaktir yathā harau me’sti tadvan niṣṭhā gurau yadi |
mamāsti tena satyena svaṁ darśayatu hariḥ ||
(Padma Purāṇa, cited in Bhakti Sandarbha 237)

[Devahūti prayed:] “If I have fixity upon my guru just as I have bhakti to Hari, then may Hari on account of such virtue reveal Himself to me.”

Categories

, , , , ,
Scroll to Top