भगवांस्तावदसाधारणस्वरूपैश्वर्यमाधुर्यस्तत्त्वविशेषः । तत्र स्वरूपं परमानन्दः, ऐश्वर्यमसमोर्ध्वानन्तस्वाभाविकप्रभुता, माधुर्यमसमोर्ध्वतया सर्वमनोहरं स्वाभाविकरूपगुणलीलादिसौष्ठवं … ।

bhagavāṁs tāvad asādhāraṇa-svarūpaiśvarya-mādhuryas tattva-viśeṣaḥ | tatra svarūpaṁ paramānandaḥ, aiśvaryam asamordhvānanta-svābhāvika-prabhutā, mādhuryam asamordhvatayā sarva-manoharaṁ svābhāvika-rūpa-guṇa-līlādi-sauṣṭhavaṁ … |
(Laghu Vaiṣṇava-toṣaṇī-ṭīkā on Śrīmad Bhāgavatam 10.12.11)

“Bhagavān specifically is that particular entity (tattva) who possesses extraordinary nature (svarūpa), capability (aiśvarya), and mellifluousness (mādhurya). In this regard, his nature (svarūpa) is supreme blissfulness, his capability (aiśvarya) is unparalleled and unending natural mastery, and his mellifluousness (mādhurya) is the excellence of his natural figure, qualities, līlās, and so forth, which are captivating to all on account of being unparalleled.”

Categories

, , , , ,
Scroll to Top