आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥
āyur harati vai puṁsām udyann astaṁ ca yann asau |
tasyarte yat kṣaṇo nīta uttamaḥ-śloka-vārttayā ||
(Śrīmad Bhāgavatam: 2.3.17)
“Rising and setting, the revolving sun takes away the life of people, except those who spend their time talking about he of highest praise.”