असारे खलु संसारे सारमेतन्निरूपितम् ।
समस्तलोकनाथस्य श्रद्धयाराधनं हरेः ॥
asāre khalu saṁsāre sāram etan nirūpitam |
samasta-loka-nāthasya śraddhayārādhanaṁ hareḥ ||
(Skanda Purāṇa; cited in Hari-bhakti-vilāsa: 11.209)
“In verily essenceless saṁsāra, this has been ascertained to be the essence: worship with śraddhā of Hari, the Lord of all the worlds.”