अप्रतिपत्तिः कदाचिल्लयविक्षेपयोरभावे कीर्तनाद्यसामर्थ्यम् ।
apratipattiḥ kadācil laya-vikṣepayor abhāve kīrtanādy-asāmarthyam |
(Mādhurya-kādambinī: 4.2)
“Apratipatti [i.e., inaction] means inability at times to engage in kīrtana and so forth even in the absence of laya and vikṣepa.”