अनिष्टाशङ्कीनि बन्धुहृदयानि भवन्ति ।
aniṣṭāśaṅkīni bandhu-hṛdayāni bhavanti |
(Unknown source; cited in the Durgama-saṅgamanī-tīkā on Bhakti-rasāmṛta-sindhu: 2.4.52, Laghu Vaiṣṇava-toṣaṇī-ṭīkā on Śrīmad Bhāgavatam: 10.31.19)
“The hearts of friends (bandhus) are apprehensive about misfortune [befalling their friends].”