अध्रुवेण शरीरेण प्रतिक्षणविनाशिना ।
ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढ-चेतनः ॥
adhruveṇa śarīreṇa pratikṣaṇa-vināśinā |
dhruvaṁ yo nārjayed dharmaṁ sa śocyo mūḍha-cetanaḥ ||
(Mahāsubhāṣita-saṅgraha)
“One who does not acquire imperishable dharma with the perishable body, which is subject to destruction at every moment, is pitiable and foolish.”