यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥
yāta-yāmaṁ gata-rasaṁ pūti paryuṣitaṁ ca yat |
ucchiṣṭam api cāmedhyaṁ bhojanaṁ tāmasa-priyam ||
(Śrīmad Bhagavad-gītā: 17.10)
“Foods that are stale [lit., past their time], tasteless, foul-smelling, putrid, left over [i.e., partial eaten by another person], and unofferrable foods [e.g., meat] are dear to a tāmasic person.”