यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥
yasya nāsti svayaṁ prajñā śāstraṁ tasya karoti kim |
locanābhyāṁ vihīnasya darpaṇaḥ kiṁ kariṣyati ||
(Cāṇakya-nīti-darpaṇa: 10.9)
“What does the śāstra do for he who himself has no discernment [alt., intelligence]? What can a mirror do for he who has no eyes?”