वन्दे श्रीकृष्णचैतन्यं भगवन्तं कृपार्णवम् ।
प्रेमभक्तिवितानार्थं गौडेष्ववततार यः ॥

vande śrī-kṛṣṇa-caitanyaṁ bhagavantaṁ kṛpārṇavam |
prema-bhakti-vitānārthaṁ gauḍeṣv avatatāra yaḥ ||
(Bṛhad Vaiṣṇava-toṣaṇī-ṭīkā on Śrīmad Bhāgavatam: 10.1.1; cited in Daśa-ślokī-bhāṣyam: 1.7)

“I worship the ocean of grace Bhagavān Śrī Kṛṣṇa Caitanya, who descended in Gauḍa to distribute prema-bhakti.”

Categories

, , , , ,
Scroll to Top