বৈষ্ণবের নিন্দ্যকর্ম্ম নাহি পাড়ে কাণে ।
সব কৃষ্ণভজন করে—এইমাত্র জানে ॥
vaiṣṇavera nindya-karma nāhi pāḍe kāṇe |
sabe kṛṣṇa-bhajana kare—ei-mātra jāne ||
(Caitanya-caritāmṛta: 3.13.133)
“He [i.e., Raghunātha Bhaṭṭa] would not take into his ears [talk of] censurable acts of Vaiṣṇavas. ‘Everyone engages in Kṛṣṇa-bhajana.’ He perceived only of this.”