तस्मात्सदैव विदुषावहितेन राजन्
शास्त्रोदितो ह्यनुदिनं परिपालनीयः ॥
tasmāt sadaiva viduṣāvahitena rājan
śāstrodito hy anudinaṁ paripālanīyaḥ ||
(Bhaviṣyottara Purāṇa; cited in Hari-bhakti-vilāsa 3.19)
“Therefore, O King, ācāra (conduct) as described in śāstra should always be fully observed daily with attention by the wise.”