स्याच्चेदीशदिदृक्षा नाम्नि श्रद्धां दृढां सदा कुरुत ।
सत्यासत्यविवेकं नित्यं चानेन तत्त्वविज्ञानम् ॥
syāc ced īśa-didṛkṣā nāmni śraddhāṁ dṛḍhāṁ sadā kuruta |
satyāsatya-vivekaṁ nityaṁ cānena tattva-vijñānam ||
(Sūkti-muktāvalī)
“One who desires to see the Lord should always have firm śraddhā in the name [of the Lord] and always discriminate between truth and falsity. By this realization of the reality manifests.”