श्रीमद्यशोदासुतकेलिसिन्धुं
विगाहमानस्य ममाल्पशक्तेः ।
सनातनश्रीधरविश्वनाथ-
दयालवः सम्प्रति शक्तिराशिः ॥
śrīmad-yaśodā-suta-keli-sindhuṁ
vigāhamānasya mamālpa-śakteḥ |
sanātana-śrīdhara-viśvanātha-
dayā-lavaḥ samprati śakti-rāśiḥ ||
(Vaiṣṇavānandinī-ṭīkā on Śrīmad Bhāgavatam: 10.1.1)
“For I of meager strength who am bathing in the ocean of the play of the blessed Son of Yaśodā, [even] a particle of the grace of Sanātana, Śrīdhara, and Viśvanātha is rightly a great amount of strength.”