श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणं
शुद्धस्फुटिकसंस्थानं कल्पवृक्षसुशोभितम् ॥
नानावर्णप्रसूनानां रेणुभिः परिपूरितं
ध्येयं वृन्दावनं नित्यं गोविन्दस्थानमव्ययम् ॥
śrīmad-vṛndāvanaṁ ramyaṁ yamunāyāḥ pradakṣiṇaṁ
śuddha-sphuṭika-saṁsthānaṁ kalpa-vṛkṣa-suśobhitam ||
nānā-varṇa-prasūnānāṁ reṇubhiḥ paripūritaṁ
dhyeyaṁ vṛndāvanaṁ nityaṁ govinda-sthānam avyayam ||
(Unknown Source)
“Śrīmad Vṛndāvana—
Charming,
On the right of the Yamunā,
An abode of pure crystal—
Is beautifully decorated with desire-trees,
And replete with the pollen of flowers of various colors.
Vṛndāvana,
The eternal, imperishable abode of Govinda,
Is to be meditated upon.”
Alternate version
श्रीमद्वृन्दावनं रम्यं यमुनायाः प्रदक्षिणं
शुद्धस्वर्णमयं स्थानं कल्पवृक्षसुशोभितम् ॥
नानापुष्पवनं तत्र गन्धेषु परिपूरितं
ध्येयं वृन्दावनं धाम गोपगोपीविराजितम् ॥
śrīmad-vṛndāvanaṁ ramyaṁ yamunāyāḥ pradakṣiṇaṁ
śuddha-svarṇamayaṁ sthānaṁ kalpa-vṛkṣa-suśobhitam ||
nānā-puṣpa-vanaṁ tatra gandheṣu paripūritaṁ
dhyeyaṁ vṛndāvanaṁ dhāma gopa-gopī-virājitam ||
“Śrīmad Vṛndāvana—
Charming,
On the right of the Yamunā,
An abode made of pure gold—
Is beautifully decorated with desire-trees,
And replete with forests of various flowers
And the fragrances thereof.
Vṛndāvana,
The abode splendid with the gopas and gopīs,
Is to be meditated upon.”