स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च ॥
एतन्मैथुनम् अष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥
smaraṇaṁ kīrtanaṁ keliḥ prekṣaṇaṁ guhya-bhāṣaṇam |
saṅkalpo’dhyavasāyaś ca kriyā-nivṛttir eva ca ||
etan maithunam aṣṭāṅgaṁ pravadanti manīṣiṇaḥ |
viparītaṁ brahmacaryam etad evāṣṭa-lakṣaṇam ||
(Vairāgya-mārtaṇḍa: 12.144-145; cited in Sādhana-dīpikā)
“Remembering, mentioning, playing [alt., joking], looking, conversing privately, fancying, pursuing, and completing the act [itself]—the wise say these are the eight aspects of intercourse. The opposite of these are the eight characteristics of brahmacarya.”