संसारविषवृक्षस्य द्वे एव मधुरे फले ।
सुभाषितं च सुस्वादु सद्भिश्च सह सङ्गमः ॥

saṁsāra-viṣa-vṛkṣasya dve eva madhure phale |
subhāṣitaṁ ca susvādu sadbhiś ca saha saṅgamaḥ ||
(Unknown Source)

“On the poisonous tree of saṁsāra there are only two sweet fruits: highly relishable subhāṣitas and association with the sādhus.”

Categories

, , , ,
Scroll to Top