संसारकटुवृक्षस्य द्वे फले अमृतोपमे ।
सुभाषितरसास्वादः सङ्गतिः सुजने जने ॥

saṁsāra-kaṭu-vṛkṣasya dve phale amṛtopame |
subhāṣita-rasāsvādaḥ saṅgatiḥ sujane jane ||
(Subhāṣita-ratnākara)

“On the poisonous tree of saṁsāra only two fruits are like nectar: tasting the rasa of subhāṣitas and association with sādhus.”

Categories

, , , ,
Scroll to Top