पुराणं पञ्चरात्रं च वेदाः पाशुपतास्तथा ।
अतिप्रमाणान्येतानि न हन्तव्यानि हेतुभिः ॥
purāṇaṁ pañcarātraṁ ca vedāḥ pāśupatās tathā |
atipramāṇāny etāni na hantavyāni hetubhiḥ ||
(Yājñavalkya Ṛṣi; cited in Hari-bhakti-vilāsa: 12.421)
“Purāṇas, Pañcarātras, Vedas, and Pāśupatas—these are highly authoritative and should not be controverted with arguments.”
Commentary
hetubhiḥ kutarka-vijṛmbhita-hetuvādair na hantavyāni na khaṇḍayitavyāni ||
(Dig-darśinī-tīkā)
“‘Should not be controverted’ (na hantavyāni) means should not be refuted, and ‘with arguments’ (hetubhiḥ) means with sophistry and sportive disputation.”