परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतमननुस्मरन्नपि च भाव्यसङ्कल्पय-
न्नतर्कितसमागमाननुभवामि भोगानहम् ॥

paribhramasi kiṁ mudhā kvacana citta viśrāmyatāṁ
svayaṁ bhavati yad yathā bhavati tat tathā nānyathā |
atītam ananusmarann api ca bhāvy asaṅkalpayann
atarkita-samāgamān anubhavāmi bhogān aham ||
(Vairāgya-śatakam: 62)

“Why do you wander about in vain?
O Mind!
Rest somewhere.
Whatever happens of its own accord
Happens howsoever
And not otherwise.
[So,] Not repeatedly recalling the past,
And not planning in regard to the future,
I experience unconsidered, approaching objects.

Alternate version

paribhramasi kiṁ mudhā kvacana citta viśrāmyatāṁ
svayaṁ bhavati yad yathā bhavati nānyathā tat tathā |
atītam api na smarann api ca bhāvy asaṅkalpayann
atarkita-gamāgamān anubhavasva bhogān iha ||

“Why do you wander about in vain?
O Mind!
Rest somewhere.
Whatever happens of its own accord
Happens howsoever
And not otherwise.
Not remembering the past,
And not planning in regard to the future,
Experience now objects
Coming and going unconsidered.”

Categories

, , , , , ,
Scroll to Top