नायकानां शिरोरत्नं कृष्णस्तु भगवान्स्वयम् ।
यत्र नित्यतया सर्वे विराजन्ते महागुणाः ।
सोऽन्यरूपस्वरूपाभ्यामस्मिन्नालम्बनो मतः ॥
nāyakānāṁ śiroratnaṁ kṛṣṇas tu bhagavān svayam |
yatra nityatayā sarve virājante mahāguṇāḥ |
so’nya-rūpa-svarūpābhyām asminn ālambano mataḥ ||
(Bhakti-rasāmṛta-sindhu: 2.1.17; cited in Caitanya-caritāmṛta: 2.23.67)
“The crest-jewel of nāyakas (leading men), Kṛṣṇa, Bhagavān Himself [see SB 1.3.28], in whom all great qualities shine in perpetuity—he with other forms and with his own form is considered the ālambana in regard to this [rati].”