न ह्यसत्यात्परोऽधर्म इति होवाच भूरियम् ।
सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम् ॥
na hy asatyāt paro’dharma iti hovāca bhūr iyam |
sarvaṁ soḍhum alaṁ manye ṛte’līka-paraṁ naram ||
(Śrīmad Bhāgavatam 8.20.4)
[Bali Mahārāja to Śukrācārya:] “The earth said, ‘There is no greater adharma than untruthfulness.’ I think I can verily tolerate everything except an untruthful person.”