ज्ञानाश्रयो ज्ञानगुणश्चेतनः प्रकृतेः परः ।
न जातो निर्विकारश्च एकरूपः स्वरूपभाक् ॥
अणुर्नित्यो व्याप्तिशीलश्चिदानन्दात्मकस्तथा ।
अहमर्थोऽव्ययः क्षेत्री भिन्नरूपः सनातनः ॥
अदाह्योऽच्छेद्य अक्लेद्य अशोष्योऽक्षर एव च ।
एवमादिगुणैर्युक्तः शेषभूतः परस्य वै ॥
मकारेणोच्यते जीवः क्षेत्रज्ञः परवान्सदा ।
दासभूतो हरेरेव नान्यस्यैव कदाचन ॥
jñānāśrayo jñāna-guṇaś cetanaḥ prakṛteḥ paraḥ |
na jāto nirvikāraś ca eka-rūpaḥ svarūpa-bhāk ||
aṇur nityo vyāpti-śīlaś cid-ānandātmakas tathā |
aham artho’vyayaḥ kṣetrī bhinna-rūpaḥ sanātanaḥ ||
adāhyo’cchedya akledya aśoṣyo’kṣara eva ca |
evam ādi-guṇair yuktaḥ śeṣa-bhūtaḥ parasya vai ||
ma-kāreṇocyate jīvaḥ kṣetrajñaḥ paravān sadā |
dāsa-bhūto harer eva nānyasyaiva kadācana |
(Padma Purāṇa: Uttara-khaṇḍa, 226.34–37; cited in Paramātma Sandarbha: 19)
“The jīva is the bearer of awareness (jñāna), endowed with the quality of awareness, conscious, beyond material energy (prakṛti), unborn, untransformable, of one form, situated in its own nature, atomic, eternal, pervasive [of the body], of the nature of consciousness (cit) and bliss (ānanda), the referent of‘I’, undecaying, the bearer of the field [i.e., the body], of distinct form [i.e., an individual distinct from all others], never-ending, unburnable, indivisible, unmoistenable, undriable, imperishable, endowed with other attributes, by nature a subsidiary of the Paramātmā, referred to by the letter m [within Om], the knower of the field [i.e., the body] (kṣetrajñā), ever dependent, and a servant of Hari alone and never of anyone else.”