ईषदारुण्यस्वर्णाभं नानालङ्कारभूषितं
हारिणं मालिनं दिव्योपवीतṁ प्रेमवर्षिणम् ।
आघूर्णितलोचनं च नीलाम्बरधरं प्रभुं
प्रेमदं परमानन्दं नित्यानन्दं स्मराम्यहम् ॥
īṣad-āruṇya-svarṇābhaṁ nānālaṅkāra-bhūṣitaṁ
hāriṇaṁ mālinaṁ divyopavītaṁ prema-varṣiṇam |
āghūrṇita-locanaṁ ca nīlāmbara-dharaṁ prabhuṁ
premadaṁ paramānandaṁ nityānandaṁ smarāmy aham ||
(Unknown source)
“His luster slightly reddish gold,
Adorned with various ornaments,
A necklace, a garland, and a splendid upavīta,
Showering prema,
His eyes rolling,
Wearing dark blue cloth,
Prabhu,
The giver of prema,
The highest bliss [personified]—
On Nityānanda,
I meditate.”