गुरूणां चैव सर्वेषां माता परमको गुरुः॥
gurūṇāṁ caiva sarveṣāṁ mātā paramako guruḥ |
(Mahābhārata: Ādi-parva, 211.16)
[Yudhiṣṭhira to Kuntī:] “And of all gurus, the mother is certainly the foremost guru.”
गुरूणां चैव सर्वेषां माता परमको गुरुः॥
gurūṇāṁ caiva sarveṣāṁ mātā paramako guruḥ |
(Mahābhārata: Ādi-parva, 211.16)
[Yudhiṣṭhira to Kuntī:] “And of all gurus, the mother is certainly the foremost guru.”