गोकुलोत्सवलीलायाः समाप्तौ सद्रसाम्बुधेः ।
अन्यत्र कः प्रवर्तेत विना निजदुराग्रहम् ॥
gokulotsava-līlāyāḥ samāptau sad-rasāmbudheḥ |
anyatra kaḥ pravarteta vinā nija-durāgraham ||
(Bṛhad Vaiṣṇava-toṣaṇī-ṭīkā on Śrīmad Bhāgavatam: 10.35.26)
“At the conclusion of this līlā of the Joy of Gokula [i.e., Śrī Kṛṣṇa], who is an ocean of true rasa, who would pursue anything else without [i.e., were it not for] their own willfulness?”