दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति ।
श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ।
न त्वेतत्प्रतिसूयामि न हि सर्वं विधीयते ॥
duṣkaraṁ parama-jñānaṁ tarkeṇātra vyavasyati |
śrutir dharma iti hy eke vadanti bahavo janāḥ |
na tv etat pratisūyāmi na hi sarvaṁ vidhīyate ||
(Mahābhārata: 8.49.48–49)
[Bhagavān Śrī Kṛṣṇa recounts to Arjuna a statement of Indra:] “Complete understanding [of dharma] is difficult to attain. In this regard [i.e., in regard to proper understanding of dharma] one ascertains it with reasoning. Many persons says, ‘Dharma is śruti.’ While I do not oppose this [i.e., this view], it is not applicable to everything.”