अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥
anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate |
aviśvaste viśvasiti mūḍha-cetā narādhamaḥ ||
(Mahābhārata: 5.33.36; Vidura-nīti: 38; Mahāsubhāṣita-saṅgraha)
“One who enters uninvited, speaks at length without being asked, and trusts the untrustworthy is a fool and the lowest of men.”