अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् ।
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥
akrodhena jayet krodham asādhuṁ sādhunā jayet |
jayet kadaryam dānena jayet satyena cānṛtam ||
(Mahābhārata: 5.39.58)
“Conquer anger [i.e., the anger of others] with the absence of anger. Conquer dishonesty with honesty. Conquer miserliness with charity. Conquer falsity with truthfulness.”