येन सर्वात्मना विष्णुभक्त्या भावो निवेशितः ।
वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥
yena sarvātmanā viṣṇu-bhaktyā bhāvo niveśitaḥ |
vaiṣṇaveṣu kṛtātmatvān mahābhāgavato hi saḥ ||
(Garuḍa Purāṇa; cited in Hari-bhakti-vilāsa: 10.37)
“One by whom one’s being (bhāva) is completely absorbed in Viṣṇu-bhakti by virtue of being dedicated to the Vaiṣṇavas is certainly a Mahābhāgavata.”