येन सर्वात्मना विष्णुभक्त्या भावो निवेशितः ।
वैष्णवेषु कृतात्मत्वान्महाभागवतो हि सः ॥

yena sarvātmanā viṣṇu-bhaktyā bhāvo niveśitaḥ |
vaiṣṇaveṣu kṛtātmatvān mahābhāgavato hi saḥ ||
(Garuḍa Purāṇa; cited in Hari-bhakti-vilāsa: 10.37)

“One by whom one’s being (bhāva) is completely absorbed in Viṣṇu-bhakti by virtue of being dedicated to the Vaiṣṇavas is certainly a Mahābhāgavata.”

Categories

, , , , , , , ,
Scroll to Top