यस्यैव पादाम्बुजभक्तिलभ्यः
प्रेमाभिधानः परमः पुमर्थः ।
तस्मै जगन्मङ्गलमङ्गलाय
चैतन्यचन्द्राय नमो नमस्ते ॥

yasyaiva pādāmbuja-bhakti-labhyaḥ
premābhidhānaḥ paramaḥ pum-arthaḥ |
tasmai jagan-maṅgala-maṅgalāya
caitanyacandrāya namo namas te ||
(Caitanya-candrāmṛta: 9; cited in Sādhanāmṛta-candrikā: 1.7)

“Obeisance and obeisance unto him, Caitanyacandra, the auspiciousness of the auspiciousness of the world, he by bhakti to whose lotus feet the supreme goal of human life, namely prema, is surely attainable.” 

Categories

, , , , , , ,
Scroll to Top