नवीनश्रीभक्तिं नवकनकगौराकृतिपतिं
नवारण्यश्रेणीं नवसुरसरिद्वातवलितम् ।
नवीनश्रीराधाहरिरसमयकीर्तनविधिं
नवद्वीपं वन्दे नवकरुणमाद्यं नवरुचिम् ॥
navīna-śrī-bhaktiṁ nava-kanaka-gaurākṛti-patiṁ
navāraṇya-śreṇīṁ nava-sura-sarid-vāta-valitam |
navīna-śrī-rādhā-hari-rasamaya-kīrtana-vidhiṁ
navadvīpaṁ vande nava-karuṇam ādyaṁ nava-rucim ||
(Sādhanāmṛta-candrikā: 1.13)
“Fresh, beautiful bhakti,
The Lord in a fresh, fair, golden figure,
Swathes of fresh forests,
Pervaded by fresh breezes from the sura’s river [i.e., the Gaṅgā],
Fresh performance of kīrtana
Filled with the rasas of Śrī Rādhā and Hari,
Fresh compassion,
Fresh taste—
I offer obeisance to unparalleled Navadvīpa [Dhāma].”