यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् ।
स्वजनः श्वजनो मा भूत्सकल शकल सकृच्छकृत् ॥

yadyapi bahu nādhīṣe tathāpi paṭha putra vyākaraṇam |
svajanaḥ śvajano mā bhūt sakala śakala sakṛc chakṛt ||
(Subhāṣita-ratna-bhāṇḍāgāra: Vaiyākaraṇa-praśaṁsā, 2)

“Even if you do not study a lot, at least study vyākaraṇa [i.e., grammar], my son, lest svajana (a relative) be śvajana (a dog), sakala (a whole) be śakala (a part), and sakṛt (once) be śakṛt (excrement) [i.e., so that at least you do not pronounce svajana as śvajana, sakala as śakala, and sakṛt as śakṛt, or mistake one for the other].”

Categories

, , ,
Scroll to Top