विशेष्यस्य हि यल्लिङ्गं विभक्तिवचने च ये ।
तानि सर्व्वाणि योज्यानि विशेषणपदेष्वपि ॥

viśeṣyasya hi yal-liṅgaṁ vibhakti-vacane ca ye |
tāni sarvāṇi yojyāni viśeṣaṇa-padeṣv api ||
(Vaiyākaraṇa-sampradāyaḥ; cited in a footnote to Hari-nāmāmṛta-vyākaraṇa: 304)

“The gender (liṅga), along with the case (vibhakti) and number (vacana), of the qualificand (viśeṣya)—all of these are to be applied to modifier words (viśeṣaṇa-padas) as well.”

Categories

, ,
Scroll to Top