उत्तिष्ठ जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया
दुर्गं पथस्तत्कवयो वदन्ति ॥

uttiṣṭha jāgrata prāpya varān nibodhata |
kṣurasya dhārā niśitā duratyayā
durgaṁ pathas tat kavayo vadanti ||
(Kaṭha Upaniṣad: 1.3.14)

“Arise! Awake! Find the exalted ones and learn. The wise say the path is sharp as a razor’s edge, difficult to traverse, and arduous.”

Categories

, , , ,
Scroll to Top