तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।
भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षज: ॥
tasmāt sarveṣu bhūteṣu dayāṁ kuruta sauhṛdam |
bhāvam āsuram unmucya yayā tuṣyaty adhokṣajaḥ ||
(Śrīmad Bhāgavatam: 7.6.24)
“Therefore, one should give up the demonic mentality and engage in kindness and friendliness to all beings whereby Adhokṣaja [i.e., Bhagavān] is pleased.”