स्वरूपगुणाभ्यां परमबृहत्तमः सर्वाकर्षक आनन्दः कृष्णशब्दवाच्य इति ज्ञेयम् ।
svarūpa-guṇābhyāṁ parama-bṛhattamaḥ sarvākarṣaka ānandaḥ kṛṣṇa-śabda-vācya iti jñeyam |
(Jīva Gosvāmī’s ṭīkā to Brahma-saṁhitā: 5.1)
“The subject of the word Kṛṣṇa should be known as he who is the absolute greatest in constitution and qualities, the attractor [alt., ruler] of all, and bliss itself.”