श्रीसनातनपादाब्जद्वन्द्वं वन्दे मुहुर्मुहुः ।
यत्प्रसादलवेनापि कृष्णे भक्तिरसो भवेत् ॥
śrī-sanātana-pādābja-dvandvaṁ vande muhur muhuḥ |
yat prasāda-lavenāpi kṛṣṇe bhakti-raso bhavet ||
(Sādhana-dīpikā: 8)
“I offer obeisance again and again unto the two lotus feet of Śrī Sanātana, by even a trace of whose grace bhakti-rasa related to Kṛṣṇa can manifest.”