श्रीजीवस्य पदारविन्दमतुलं वन्दामहे सर्वदा ।
वाञ्छाकल्पतरोः कृपार्द्रमनसो दीनैकबन्धोः प्रभोः ॥
श्रीमद्रूपसनातनाङ्घ्रिकमले भृङ्गाय मानात्मनो ।
येन श्रीभगवन्महत्त्वविततेः सिद्धान्त आविष्कृतः ॥
śrī-jīvasya padāravindam atulaṁ vandāmahe sarvadā |
vāñchā-kalpa-taroḥ kṛpārdra-manaso dīnaika-bandhoḥ prabhoḥ ||
śrīmad-rūpa-sanātanāṅghri-kamale bhṛṅgāya mānātmano |
yena śrī-bhagavan-mahattva-vitateḥ siddhānta āviṣkṛtaḥ ||
(Rāsa-vihārī Dāsa Sāṅkhya-tīrtha)
“Forever we offer obeisance
Unto the incomparable lotus feet of Śrī Jīva Prabhu,
The wish-fulfilling tree
And foremost friend of the humble,
His heart melted with compassion,
By whom siddhānta
Regarding an authoritative compendium
Of Śrī Bhagavān’s greatness
Was revealed
To the bees in the lotus of the feet
Of blessed Rūpa and Sanātana
[Alt., To the bees in the lotus of the feet
Of the blessed Lord of eternal form—Bhagavān Śrī Kṛṣṇa].”
Commentary
This verse is found in introduction to Śrī Rāsa-vihārī Dāsa Sāṅkhya-tīrtha’s Bengali translation of Śrī Jīva Gosvāmīpāda’s Gopāla-campū.