पूर्वनिशाया अन्तिमौ द्वौ यामौ, दिवसस्य चत्वारो यामास्तथा अग्रिमनिशायाश्चादियामद्वयमिति मिलित्वाष्टयामः कालः अद्यतन उच्यते, तदतिरिक्तोऽनद्यतनः । स पुनर्भूते भविष्यति चोभयत्र सम्भवति ।
pūrva-niśāyā antimau dvau yāmau, divasasya catvāro yāmās tathā agrima-niśāyāś cādi-yāma-dvayam iti militvāṣṭa-yāmaḥ kālaḥ adyatana ucyate, tad-atirikto’nadyatanaḥ | sa punar bhūte bhaviṣyati cobhayatra sambhavati |
(Amṛta-ṭīkā on Hari-nāmāmṛta-vyākaraṇa: 1060)
“The two yāmas of the previous night, the four yāmas of the day, and the two yāmas of the forthcoming night—the period of time consisting of these eight yāmas combined is called adyatana (“today”). That which is outside of this is [called] anadyatana (“not today”). That, further, can be in both the past and the future.”