नैकत्र प्रियसंवास: सुहृदां चित्रकर्मणाम् ।
ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥
naikatra priya-saṁvāsaḥ suhṛdāṁ citra-karmaṇām |
oghena vyūhyamānānāṁ plavānāṁ srotaso yathā ||
(Śrīmad Bhāgavatam: 10.5.25)
“Living together with dear companions of variegated karma is not [always] possible, just as floating objects are [inevitably] separated by the current of a river.”