न काष्ठे विद्यते देवो न शिलायां कदाचन ।
भावे हि विद्यते देवस्तस्माद्भावं समाचरेत् ॥
na kāṣṭhe vidyate devo na śilāyāṁ kadācana |
bhāve hi vidyate devas tasmād bhāvaṁ samācaret ||
(Garuḍa Purāṇa: 2.38.13)
“Deva is never present in wood or in stone. Deva is present in bhāva. Therefore, cultivate bhāva.”
Alternate versions
न देवो विद्यते काष्ठे पाषाणे मृत्तिकासु च ।
भावे हि विद्यते देवो मन्त्रभक्त्यादिभिर्युते ॥
na devo vidyate kāṣṭhe pāṣāṇe mṛttikāsu ca |
bhāve hi vidyate devo mantra-bhakty-ādibhir yute ||
(Lakṣmī-Nārāyaṇa-saṁhitā: 1.508.43)
“Deva is not present in wood, in stone, or in earth. Deva is present in bhāva conjoined with mantras, bhakti, and so forth.”
न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥
na devo vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye |
bhāve hi vidyate devas tasmād bhāvo hi kāraṇam ||
(Cāṇakya-nīti-darpaṇa: 8.11; Samayocita-padya-ratna-mālikā)
“Deva is not present in wood, in stone, or in anything made of earth. Deva is present in bhāva. Therefore, bhāva is the means [to realize the presence of Deva].”
भावे हि विद्यते देवो न तु मठे न मन्दिरे ॥
bhāve hi vidyate devo na tu maṭhe na mandire ||
(Unknown Source)
“Deva is present in bhāva, not in monasteries (maṭhas) or temples (mandiras).”