न काष्ठे विद्यते देवो न शिलायां कदाचन ।
भावे हि विद्यते देवस्तस्माद्भावं समाचरेत् ॥

na kāṣṭhe vidyate devo na śilāyāṁ kadācana |
bhāve hi vidyate devas tasmād bhāvaṁ samācaret ||
(Garuḍa Purāṇa: 2.38.13)

“Deva is never present in wood or in stone. Deva is present in bhāva. Therefore, cultivate bhāva.”

Alternate versions

न देवो विद्यते काष्ठे पाषाणे मृत्तिकासु च ।
भावे हि विद्यते देवो मन्त्रभक्त्यादिभिर्युते ॥

na devo vidyate kāṣṭhe pāṣāṇe mṛttikāsu ca |
bhāve hi vidyate devo mantra-bhakty-ādibhir yute ||
(Lakṣmī-Nārāyaṇa-saṁhitā: 1.508.43)

“Deva is not present in wood, in stone, or in earth. Deva is present in bhāva conjoined with mantras, bhakti, and so forth.”

न देवो विद्यते काष्ठे न पाषाणे न मृण्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥

na devo vidyate kāṣṭhe na pāṣāṇe na mṛṇmaye |
bhāve hi vidyate devas tasmād bhāvo hi kāraṇam ||
(Cāṇakya-nīti-darpaṇa: 8.11; Samayocita-padya-ratna-mālikā)

“Deva is not present in wood, in stone, or in anything made of earth. Deva is present in bhāva. Therefore, bhāva is the means [to realize the presence of Deva].”

भावे हि विद्यते देवो न तु मठे न मन्दिरे ॥

bhāve hi vidyate devo na tu maṭhe na mandire ||
(Unknown Source)

“Deva is present in bhāva, not in monasteries (maṭhas) or temples (mandiras).”

Categories

, , , , ,
Scroll to Top