मृगयति खलो दोषं न जातु गुणम् ।
मणिमयमन्दिरमध्ये पश्यति पिपीलिका छिद्रम् ॥
mṛgayati khalo doṣaṁ na jātu guṇam |
maṇimaya-mandira-madhye paśyati pipīlikā chidram ||
(Attributed to Madhvācārya)
“The wicked search for faults and never for qualities, just as ants look for holes inside a jeweled temple.”