मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरगैः ।
मूर्खाश्च मूर्खैः सुधियः सुधीभिः
समानशीलव्यसनेषु सख्यम् ॥

mṛgā mṛgaiḥ saṅgam anuvrajanti
gāvaś ca gobhis turagās turagaiḥ |
mūrkhāś ca mūrkhaiḥ sudhiyaḥ sudhībhiḥ
samāna-śīla-vyasaneṣu sakhyam ||
(Pañcatantra: 1.305)

“Deers roam with deers, cows with cows, horses with horses, fools with fools, and the intelligent with the intelligent. Friendship is between individuals of similar disposition and ambition.”

Categories

, , ,
Scroll to Top