मध्यस्थौ राधिकाकृष्णौ गौरश्यामोज्ज्वलाङ्गकौ ।
दिव्यवेशस्वलङ्कृतौ हास्योन्मुखपरस्परौ ॥
madhyasthau rādhikā-kṛṣṇau gaura-śyāmojjvalāṅgakau |
divya-veśa-svalaṅkṛtau hāsyonmukha-parasparau ||
(Śrī Manohara Dāsa Bābājī’s Nāma-ratna-mālā: 42)
“Situated in the middle [of the yogapīṭha lotus]
Are the fair and swarthy radiant figures
Rādhikā and Kṛṣṇa,
Finely adorned with divine garments,
And facing towards one another with smiles.”