अथ दीक्षितस्य पूजाया नित्यता ।
लब्ध्वा मन्त्रं तु यो नित्यं नार्चयेन्मन्त्रदेवताम् ।
सर्वकर्माफलं तस्यानिष्टं यच्छति देवता ॥
atha dīkṣitasya pūjāyā nityatā |
labdhvā mantraṁ tu yo nityaṁ nārcayen mantra-devatām |
sarva-karmāphalaṁ tasyāniṣṭaṁ yacchati devatā ||
(Āgama-śāstra; cited Hari-bhakti-vilāsa: 3.3)
“Now, the necessity of pūjā for one who has [received] dīkṣā [is described]: All the activities of one who receives a mantra but does not daily worship the devatā of the mantra are fruitless, and the devatā imposes disadvantage upon him.”