द्विगुर्द्वन्द्वोऽव्ययीभाव: कर्मधारय एव च ।
पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः ॥
dvigur dvandvo’vyayībhāvaḥ karmadhāraya eva ca |
pañcam astu bahuvrīhiḥ ṣaṣṭhas tatpuruṣaḥ smṛtaḥ ||
(Vaiyākaraṇa-sampradāya-viśeṣaḥ)
“Dvigu, dvandva, avyayībhāva, and karmadhāraya; let the fifth be the bahuvrīhi. The sixth is known as tatpuruṣa.”