yeṣāṁ na kāraṇaṁ vedā
yeṣāṁ na kāraṇaṁ vedā na viprā na janārdanaḥ |
tantrāṇi dharma-śāstrāṇi teṣāṁ vākyaṁ vivarjayet ||
(Viṣṇu Rahasya; Kūrma Purāṇa; cited in Hari-bhakti-vilāsa: 12.417)
“Reject the statements of the tantras and dharma-śāstra which do not have the authority of the Vedas, brāhmaṇas, and Janārdana.”