अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य ।
कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥
apasaraṇam eva śaraṇaṁ maunaṁ vā tatra rajahaṁsasya |
kaṭu raṭati nikata-vartī vācālaṣ ṭiṭṭibho yatra |
(Unknown source)
“A royal swan simply retreats or takes recourse to silence there where a nearby talkative ṭiṭṭibha (lapwing, Vanellus indicus) bitterly bawls.”